संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अनर्थः

हानि, क्षति, दुर्भाग्य, बकवास

disadvantage, damage, misfortune, nonsense

विलोमः : अर्थः
उदाहरणम् : महतीयमनर्थपरम्परा - शुक. ।
विवरणम् : न अर्थः (नञ् तत्पुरुष)
शब्द-भेद : संज्ञा
संस्कृत — हिन्दी

अनर्थः — विपरितः अर्थः।; "योग्यार्थस्य अभावात् अनर्थः सम्भाव्यते।" (noun)

अनर्थः — कस्यचित् कार्यस्य हानिः।; "अनर्थः जातः!श्यामल्याः पिता दिवङ्गतः।" (noun)

अनर्थः — दुराचारेण प्राप्तं धनम्।; "अहम् अनर्थं न गृह्णामि।" (noun)

इन्हें भी देखें : आपद्, विपद्, व्यसनम्, उपप्लवः, विपत्तिः, उपद्रवः, अत्याहितं, अनर्थः, विप्लवः, विपत्तिकालः, आपत्कालः, विपत्कालः;