संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनलप्रभा — काष्ठविशेषः।; "एषा मूर्तिः अनलप्रभया कृता।" (noun)

Monier–Williams

अनलप्रभा — {prabhā} f. the plant Halicacabum Cardiospermum

इन्हें भी देखें : कोपलता, अर्धचन्द्रिका, अनलप्रभा, कटभी, कनकप्रभा, कुकुन्दनी, कैडर्यः, गीर्लता, ज्योतिष्का, ज्योतिर्लता, तीक्तका, तीक्ष्णा, दीप्तः, निफला, पण्या, परापतपदी, पीततैला, पिण्या, पूतितैला, बहुरसा, मतिदा, लगणा, लता, लतापुटकी, लवणः, वायसादनी, शृङ्गिन्, श्लेष्मघ्नी, सरस्वती, सुपिङ्गला, सुवेगा, सुवर्णलता, स्वर्णलता, सुमेधस्, स्फुटवल्कली, स्फुटरङ्गिणी; ज्योतिष्मती, पारावताङ्घ्री, कटभी, पिण्या, पारावतपदी, नगणा, स्फुटबन्धनी, पूतितैला, इङ्गुदी, स्वर्णलता, अनलप्रभा, ज्योतिर्लता, सुपिङ्गला, दीप्ता, मेध्या, मतिदा, दुर्जरा, सरस्वती, अमृता; कटभी,अनलप्रभा,कुकुन्दनी,पारापतपदी,पीततैला,कनकप्रभा,गीर्लता,ज्योतिर्लता,ज्योतिष्का,तेजस्विनी,तेजोह्वा,तिक्तका,निफला,पण्या,पारावतपदी,पिण्या,पूतितैला,बहुरसा,लगणा,नगणा,लता,लतापुटकी,लवणकिंशुका,श्लेष्मघ्नी,सारस्वती,सुपिङ्गला,स्फुटरङ्गिणी,स्फुटवल्कली,सुमेधा,सुवर्णलता,सुवेगा,स्वर्णलता,दीप्तः,लवणः,शृङ्गी,नग्नः;