संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अनशनम्

भोजनाभाव

abstinence from food

अनशनम्

उपवास, आमरण अनशन

having no food till death, fasting, starvation

विवरणम् : नञ् + अश् + ल्यूट्
वर्ग :
संस्कृत — हिन्दी

अनशनम् — अन्नादीन् अभुक्त्वा कृतः कर्मन्यासः।; "एकः प्रमुखः नेता अनशनस्य प्रत्यादेशम् अददत्।" (noun)

अनशनम् — जैनमतानुसारेण यदा मृत्युः समीपम् आगच्छति तत्काले कृतः अन्नस्य जलस्य च परित्यागः।; "जैनाः अनशनं पवित्रम् अस्ति इति मन्यन्ते।" (noun)

इन्हें भी देखें : उपवासः, अनशनम्, अनाहारः, उपोषणम्, निराहारता, निराहारत्वम्, भोजनत्यागः, उपवसनम्; अनशनम्, अन्नत्यागः; उपवासः, उपवस्तम्, उपोषितम्, उपोषणम्, औपवस्तम्, अनशनम्, अनाहारः, अभोजनम्, लङ्घनम्, आक्षपणम्;