संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनशनम्, अन्नत्यागः — विरोधम् असन्तुष्टिं वा प्रकटयितुं कृतः भोजनाभावः।; "नेतारः स्वोद्देशान् पूरयितुम् अनशनं कुर्वन्ति।" (noun)