संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अनादिष्ट

आज्ञा न पाया हुआ

unordered, not prescribed

शब्द-भेद : विशेषण
संस्कृत — हिन्दी

अनादिष्ट — यः आदिष्टः नास्ति।; "अनादिष्टं कार्यम् अहं कथं कर्तुं शक्नोमि।" (adjective)

Monier–Williams

अनादिष्ट — {án-ādiṣṭa} mfn. not indicated##not commanded or instructed##not allowed