Monier–Williams
अनाप्त — {án-āpta} mfn. unattained, unobtained RV. i, 100, 2, &c., unsuccessful in the effort to attain or obtain##not apt, unfit Mn. viii, 294##m. a stranger
इन्हें भी देखें :
अनाप्ति;
अप्राप्तिः, अनुपलब्धिः, अनवाप्तिः, अनाप्तिः, अनुपत्तिः;
अप्राप्य, अप्राप्त, अलब्ध, अनवाप्त, अनापन्न, अनाप्त, अलभ्य;
अन्यः, परः, पारक्यः, अनाप्तः, परजनः, अन्यजनः, अपरिचितः;