संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनामक — यस्योपरि लेखकस्य नाम नास्ति।; "अद्य अहम् अनामकं पत्रं प्राप्तवान्।" (adjective)

Monier–Williams

अनामक — {a-nāmaka} mfn. nameless, infamous##m. the intercalary month##({am}), n. piles, haemorrhoids

इन्हें भी देखें : अनामकत्वम्; अर्शः, अनामकम्, गुदकीलः, गुदकीलकः, गुदाङ्कुरः, गुदोद्भवः, दुर्नामन्; उर्वशीनाममाला;