संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनाहतनादः — शब्दयोगानुसारेण कर्णयोः पिधानात् अनन्तरं ध्यानमग्नतायां श्रूयमाणः ध्वनिः।; "योगी अनाहतनादस्य श्रवणे लीनः अस्ति।" (noun)