संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अनीकिनी

फौज‚ सेना

army

शब्द-भेद : संज्ञा
संस्कृत — हिन्दी

अनीकिनी — अक्षौहिणीदशमांशेयः सैन्यसंख्याविशेषः।; "अनीकिन्यां 6561 अश्वाः 2187 हस्तिनः 10935 पदातयः 2187 रथाः च समुदायेन 21870 भवन्ति।" (noun)

Monier–Williams

अनीकिनी — {anīkinī} f. an army, a host, forces##a certain force##three Camūs or one-tenth of an Akshauhiṇī (or of a complete army ; 2187 elephants and as many cars, 6561 horses, and 10935 foot)##a lotus