संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनुकम्पक — यः करुणया अनुकम्पनेन वा व्यवहरति।; "एतेभ्यः अनाथेभ्यः बालकेभ्यः अनुकम्पकैः आश्रयः दत्तः।" (adjective)

Monier–Williams

अनुकम्पक — {anu-kampaka} m. 'sympathizer', N. of a king##(mfn.), ifc. sympathizing with, compassionating