संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अनुकृतिः

अनुकरण‚ साम्य

imitation, similarity

शब्द-भेद : संज्ञा
संस्कृत — हिन्दी

अनुकृतिः — कस्यापि अनुकरणम्।; "बालकः पितामहस्य अनुकृतिं करोति।" (noun)

इन्हें भी देखें : अनुकरणम्, अनुक्रिया, अनुकृतिः, अनुवृत्तिः, अनुकर्म;