संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनुगीता — महाभारतस्य अश्वपर्वणि वर्तमानाः 16 आरभ्य 92 यावत् श्लोकाः।; "अनुगीतायां विशुद्धज्ञानस्य वर्णनम् अस्ति।" (noun)

Monier–Williams

अनुगीता — {anu-gītā} f. 'an after-song', N. of part of the fourteenth book of the Mahābhārata (chaps. 16-92)

इन्हें भी देखें : अनुगीतम्;