संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनुच्छिष्ट — यः उच्छिष्टः नास्ति।; "कस्मै अपि अनुच्छिष्टं भोजनं दातव्यम्।" (adjective)

Monier–Williams

अनुच्छिष्ट — {an-ucchiṣṭa} mfn. (√{śiṣ} with {ud}), without remains or leavings of food, pure##not mere remains Ragh