संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनुज्ञप्त — यस्य अनुज्ञप्तिः अस्ति।; "श्रेष्ठी अनुज्ञप्तां सूक्ष्मगुलिप्रक्षेपणीं कपाटिकायां स्थापयति।" (adjective)

इन्हें भी देखें : अनुज्ञप्ति; अननुज्ञप्त; प्राधिकृतिः, अनुज्ञप्तिः; अनुज्ञप्ति, अनुमतिपत्रम्, आज्ञापत्रम्, अनुज्ञापत्रम्; स्वीकृत, अनुज्ञप्त; अनुमतिः, सम्मतिः, स्वीकृतिः, अनुमतम्, सम्मतम्, अङ्गीकरणम्, अङ्गीकृतिः, अनुज्ञप्तिः;

These Also : licence; general public license; licensee; revocation of licence;