संस्कृत — हिन्दी
अनुज्ञप्त — यस्य अनुज्ञप्तिः अस्ति।; "श्रेष्ठी अनुज्ञप्तां सूक्ष्मगुलिप्रक्षेपणीं कपाटिकायां स्थापयति।" (adjective)
इन्हें भी देखें :
अनुज्ञप्ति;
अननुज्ञप्त;
प्राधिकृतिः, अनुज्ञप्तिः;
अनुज्ञप्ति, अनुमतिपत्रम्, आज्ञापत्रम्, अनुज्ञापत्रम्;
स्वीकृत, अनुज्ञप्त;
अनुमतिः, सम्मतिः, स्वीकृतिः, अनुमतम्, सम्मतम्, अङ्गीकरणम्, अङ्गीकृतिः, अनुज्ञप्तिः;
These Also :
licence;
general public license;
licensee;
revocation of licence;