संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनुज्ञापकः — यः अनुमतिं ददाति।; "अनुज्ञापकः अद्य कार्यालये न आगतः।" (noun)

अनुज्ञापकः — यः अनुज्ञापत्रं यच्छति।; "अनुज्ञापकः अनुज्ञापत्रं न यच्छति।" (noun)