संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनुत्तरितः — जैनानां देवतायाः एकः भेदः।; "जैनमहात्मा अनुत्तरितस्य विषये विस्तारेण कथयति।" (noun)