संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अनुपातः

पीछे जाना‚ झपट्टा‚ निस्बत

going after, descending upon in succession, proportion

शब्द-भेद : संज्ञा
संस्कृत — हिन्दी

अनुपातः — एकस्य वस्तुनः अन्येन सह प्रमाणरूपः सम्बन्धः यः तयोः तुलनया निश्चीयते।; "पुस्तकस्य कृते लेखकः प्रतिशतं द्विः इति अनुपातेन कायस्थवेतनं प्राप्नोति।" (noun)

इन्हें भी देखें : समानुपातः; प्रतिशतम्;