Monier–Williams
अनुबन्ध् — {anu-√bandh} to attach, tie##to bind (by an obligation)##to stick, adhere, follow, endure##to be followed by BhP
इन्हें भी देखें :
अनुबन्ध्य;
अनुबन्ध्, बन्ध्, प्रतिषञ्ज्, प्रवे;
आसञ्ज्, सञ्ज्, संसञ्ज्, समासञ्ज्, अनुषञ्ज्, अनुबन्ध्, अनुप्रसञ्ज्, आश्लिष्, अभिली, लग्, आलग्, लिप्, ली, अन्ववसो;
आसञ्जय, आश्लिष्, अनुबन्ध्, संलग्नीकृ, संश्लिष्, संसञ्जय, समासञ्जय, आस्कभ्;
बन्ध्, सस्रन्ध्, निबन्ध्, अनुबन्ध्, संयुज्;
संयुज्, घट्, युज्, ग्रथ्, संनियुज्, सम्बन्ध्, अनुबन्ध्, सन्धा, उपसन्धा, संश्लेषय्, संलग्नीकृ;
सिव्, अनुबन्ध्;