संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनुभवसिद्ध — अनुभवेन यद् प्राप्यते।; "अनुभवसिद्धेन ज्ञानेन अस्माभिः अस्य परीक्षणं कर्तव्यम्।" (adjective)

अनुभवसिद्ध — प्रयोगेण परीक्षणेन प्रत्यक्षेण वा ज्ञातः।; "ध्यानम् अनुभवसिद्धम् अस्ति।" (adjective)

Monier–Williams

अनुभवसिद्ध — {siddha} mfn. established by experience or perception

These Also : a rule of thumb; empirically;