संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अनुभावः

तेज‚ धाक‚ प्रभाव‚ मतिनिश्चय‚ भावबोधक गुणक्रियादि अथवा चेष्टा (नाटक में)

splendour, lustre, influence, fixed mind, sign or indication of feeling (in drama)

संस्कृत — हिन्दी

अनुभावः — अलङ्कारशास्त्रानुसारं रसस्य चतुर्षु अङ्गेषु एकः स च लोचनचातुर्यभ्रूक्षेपमुखरागादिरूपः रत्यादिसूचकगुणक्रियादिः।; "अनुभावः रसस्य बोधकारकः गुणः एवं कर्म भवति।" (noun)

इन्हें भी देखें : सम्मानम्, प्रभावः, माहात्म्यम्, प्रतापः, प्रतिष्ठा, अनुभावः, अनुभूतिः, आयत्तिः, आयतिः, आस्पदम्, इन्द्रता, इन्द्रत्वम्, गरिमान्, गुरुता, गुरुत्त्वम्, तेजस्विता, पक्तिः, भगः;