अनुभावः
तेज‚ धाक‚ प्रभाव‚ मतिनिश्चय‚ भावबोधक गुणक्रियादि अथवा चेष्टा (नाटक में)
splendour, lustre, influence, fixed mind, sign or indication of feeling (in drama)
अनुभावः — अलङ्कारशास्त्रानुसारं रसस्य चतुर्षु अङ्गेषु एकः स च लोचनचातुर्यभ्रूक्षेपमुखरागादिरूपः रत्यादिसूचकगुणक्रियादिः।; "अनुभावः रसस्य बोधकारकः गुणः एवं कर्म भवति।" (noun)
इन्हें भी देखें :