संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनुलोमः — सङ्गीते स्वराणाम् अवरोहः।; "जाह्नवी अनुलोमं न गातुं शक्यते।" (noun)

अनुलोमः — स्वाभाविकः अधोगामी क्रमः; "जडानप्यनुलोमार्थान् प्रवाचः कृतिनां गिरः"[शिशु]" (noun)