संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अनुशयः — पूर्ववैरता।; "नवयुवकाः अनुशयं दूरीकर्तुं भूरि प्रयतन्ते।" (noun)

इन्हें भी देखें : पश्चात्तापः, अनुतापः, अनुशोकः, अनुशोचनम्, मनस्तापः, तापः, सन्तापः, उद्नेगः, अनुशयः, शोकः, खेदः, दुःखम्, मनोदुःखम्, मनोव्यथा, उत्कः, विप्रतीसारः;