संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

अनुषङ्ग — {anu-ṣaṅga} m. close adherence, connection, association, conjunction, coalition, commixture##connection of word with word, or effect with cause##necessary consequence, the connection of a subsequent with a previous act##(in the Dhātupāṭha) the nasals connected with certain roots ending in consonants (as in {tṛmph})##tenderness, compassion L

इन्हें भी देखें : अनुषङ्गिक; अनुषङ्गिन्; दया, करुणा, अनुकम्पा, कृपा, कारुणिकता, कृपालुता, कारुण्यम्, अनुकम्पनम्, माया, विक्षेपः, अनुक्रोशः, अनुषङ्गः; आनुषङ्गिक, संयोगजन्य; सम्बन्धः, सम्पर्कः, अन्वयः, सन्दर्भः, समन्वयः, व्यासङ्गः, अनुबन्धः, श्लेषः, संयोगः, अनुषङ्गः, संसर्गः, सङ्गः;