संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अनुस्वारः

नासिक्य ध्वनि जो रेखा के ऊपर एक बिंदु द्वारा दर्शायी जाती है

the nasal sound written above a letter

विवरणम् : अनु + स्वृ + घञ्
संस्कृत — हिन्दी

अनुस्वारः — स्वरान्ते उच्चार्यमाणः अनुनासिकवर्णः।; "केचन बालकाः अनुस्वारस्य उच्चारणं कर्तुम् असमर्थाः।" (noun)