संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अन्टार्कटिका-महाद्वीपः — पृथिव्याः दक्षिणध्रुवे वर्तमानः महाद्वीपः यत्र अतीव शैत्यं वर्तते तथा च त्रयोदशसहस्त्रं फुटपरिमाणं यावत् हिमं वर्तते।; "अन्टार्कटिका-महाद्वीपः आस्ट्रेलियादेशात् द्विगुणितः अस्ति।" (noun)