आन्तरतत्वम्
अन्तःकरण
the inner sense, heart
हिन्दी — अंग्रेजी
अन्तःकरण — soul (Noun)
Monier–Williams
अन्तःकरण — {karaṇa} n. the internal organ, the seat of thought and feeling, the mind, the thinking faculty, the heart, the conscience, the soul
इन्हें भी देखें :
अन्तःशुद्धिः;
लज्जा, मन्दाक्षम्, ह्रीः, त्रपा, व्रीडा, मन्दास्यम्, लज्या, व्रीडः, व्रीडनम्;
अहङ्कारः, अभिमानः, गर्वः, स्मयः, अवलेपः, दर्पः, अवश्यायः, टङ्कः;
अन्तरात्मा, अन्तःकरण;
ज्ञानम्, परिज्ञानम्, विज्ञानम्, अभिज्ञानम्, बोधः, दोधनम्, प्रबोधः, अवबोधः, उद्बोधः, प्रज्ञा, उपलब्धिः, वेदनम्, संवेदनःसंवेदनम्, अवगमः, प्रमा, प्रमितिः, समुदागमः, उपलम्भः, ज्ञप्तिः, प्रतीतिः, ज्ञातृत्वम्, वेत्तृत्वम्, विपश्यम्;
चिन्तनम्, चिन्ता, विचारणम्, विचारणा, विचारः, ध्यानम्, अभिध्यानम्, आध्यानम्, भावना, मननम्, मनोव्यापारः, अन्तःकरणव्यापारः, चित्तव्यापारः, चित्तचेष्टा, मनचेष्टा, अन्तःकरणचेष्टा;
These Also :
soul;