संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आन्तरतत्वम्

अन्तःकरण

the inner sense, heart

शब्द-भेद : नपुं.
वर्ग :
हिन्दी — अंग्रेजी

अन्तःकरण — soul (Noun)

Monier–Williams

अन्तःकरण — {karaṇa} n. the internal organ, the seat of thought and feeling, the mind, the thinking faculty, the heart, the conscience, the soul

इन्हें भी देखें : अन्तःशुद्धिः; लज्जा, मन्दाक्षम्, ह्रीः, त्रपा, व्रीडा, मन्दास्यम्, लज्या, व्रीडः, व्रीडनम्; अहङ्कारः, अभिमानः, गर्वः, स्मयः, अवलेपः, दर्पः, अवश्यायः, टङ्कः; अन्तरात्मा, अन्तःकरण; ज्ञानम्, परिज्ञानम्, विज्ञानम्, अभिज्ञानम्, बोधः, दोधनम्, प्रबोधः, अवबोधः, उद्बोधः, प्रज्ञा, उपलब्धिः, वेदनम्, संवेदनःसंवेदनम्, अवगमः, प्रमा, प्रमितिः, समुदागमः, उपलम्भः, ज्ञप्तिः, प्रतीतिः, ज्ञातृत्वम्, वेत्तृत्वम्, विपश्यम्; चिन्तनम्, चिन्ता, विचारणम्, विचारणा, विचारः, ध्यानम्, अभिध्यानम्, आध्यानम्, भावना, मननम्, मनोव्यापारः, अन्तःकरणव्यापारः, चित्तव्यापारः, चित्तचेष्टा, मनचेष्टा, अन्तःकरणचेष्टा;

These Also : soul;