संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अन्तरम्, भेदः — सङ्खाद्वययोः विशिष्टं भिन्नत्वम्।; "आयव्यययोः भूरि अन्तरं वर्तते अतः काठिन्यं वर्तते।" (noun)