संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अन्तरीयम् — कटेः अधस्तनीयं भागम् आच्छादयितुं धार्यमाणः वस्त्रविशेषः।; "स्त्रियः अन्तरीयस्य उपयोगः कटेः अधस्तनीयं भागं तथा उपरितनं भागं आच्छादयितुम् अपि कुर्वन्ति।" (noun)

इन्हें भी देखें : अधोंशुकम्; अन्तरीयम्, अधोवस्त्रम्; देशीय;