संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अन्तर्मुखम् — कर्तरीप्रकारः यस्य अग्रः अन्तःस्थितः भवति।; "अन्तर्मुखस्य उपयोगः शस्त्रक्रियायां भवति।" (noun)