संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अन्तर्लीन — यः अन्तर्गतः न स्फुटत्वेन आविष्कृतः।; "मितभाषित्वम् इति केषुचन जनेषु अन्तर्लीनः गुणः अस्ति।" (adjective)

Monier–Williams

अन्तर्लीन — {līna} mfn. inherent

इन्हें भी देखें : विलीन, अन्तरित, कीर्ण, अन्तर्गत, उपगुप्त, अप्रकाश, गुप्त, वृत, निगूढ, चत्त, अपीच्य, अन्तर्लीन, गुह्य, उपच्छन्न; अन्तर्मुख, अन्तराभिमुख, आत्माभिमुख, अन्तर्लीनः, अन्तर्रतः;