संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अन्तर्वेगः — ज्वरविशेषः यस्मिन् अधिका पिपासा भवति तथा दाहः, भ्रामरं, शिरोवेदना, उदरवेदना च भवति।; "रुग्णः अन्तर्वेगेण पीडितः अस्ति।" (noun)