संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अन्त्याक्षरी-क्रीडा — क्रीडा प्रकारः यस्मिन् एकः गीतं गायति अन्यद् तस्य गीतस्य अन्तिमम् अक्षरं गृहीत्वा तेन आरभ्यमाणं गीतं गायति।; "कक्षायां बालकाः अन्त्याक्षरी-क्रीडा क्रीडन्ति।" (noun)