अन्त्यानुप्रासः — अनुप्रासालङ्कारस्य पञ्चसु प्रकारेषु एकः यस्मिन् कस्यापि पद्यस्य अन्तिमेषु अक्षरेषु साम्यं भवति।; "शिक्षकः छात्राय अन्त्यानुप्रासस्य उदाहरणम् अपृच्छत्।" (noun)
अन्त्यानुप्रासः — तत् पद्यं यस्य चरणानाम् अन्तिमम् अक्षरं समानम् अस्ति।; "अन्त्यानुप्रासेण काव्यं रमणीयं भवति।" (noun)