संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अन्त्रवृद्धिः — अन्त्रसम्बन्धी रोगविशेषः।; "अन्त्रवृद्धेः कारणात् सः चलनसमये पीडाम् अनुभवति।" (noun)