संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अन्धस्

अन्न

food

उदाहरणम् : पुरोपनीतं नृप रामणीयकं दि्वजातिशेषेन यदेतदन्धसा‚ किरात. १ ।
शब्द-भेद : नपुं.
Monier–Williams

अन्धस् — {ándhas} {as} n. darkness, obscurity RV

अन्धस् — {ándhas} {as} n. (Gk. ?), a herb##the Soma [45, 1] plant##Soma juice RV. VS##juice ŚBr##grassy ground RV. vii, 96, 2##food MBh. iii, 13244 BhP

इन्हें भी देखें : अन्धता, अन्धत्वम्, आन्ध्यम्, अचक्षुष्ट्वम्;