संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अन्ध्रभृत्यः — मगधदेशस्य अन्तिमस्य राज्ञः पुलोमस्य मृत्योः अनन्तरं यः राज्यस्य धुराम् अवहत्।; "राज्ञः पुलोमस्य अनन्तरं मगधदेशस्य सञ्चालनं रामदेवप्रतापचन्द्रादिभिः सेनापतिभिः कृतम् अतः सेनापतीनां वंशः अन्ध्रभृत्यः इत्युच्यते।" (noun)