संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अन्यपूर्वा — सा कन्या या एकवारं वाग्दत्ता भूत्वा वा अन्येन परिणीय अन्येन ऊढा।; "मम भातृजाया अन्यपूर्वा अस्ति।" (noun)

Monier–Williams

अन्यपूर्वा — {pūrvā} f. a woman previously betrothed to one and married to another