संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

अन्यरूप — {rūpa} n. another form##({eṇa}), in another form, disguised##({anyá-rūpa}), mf({ā}) n. having another form, changed, altered RV. &c

इन्हें भी देखें : अन्यरूपिन्; प्रस्थाप्; रूपान्तरम्, परिवर्तः, विकृतिः, विकारः, परिणमनम्, परिणतिः;