संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अन्याय्य — अन्यायेन सम्बद्धम्।; "सः नित्यम् अन्याय्यं कार्यं करोति।" (adjective)

Monier–Williams

अन्याय्य — {a-nyāyya} mfn. unjust, improper, indecorous, unbecoming