संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अन्वयः, जननम्, उपजननम् — वंशपरम्परायां पितरं पितामहं प्रपितामहं च अथवा पुत्रं पौत्रं प्रपौत्रं च अधिकृत्य कृतायां गणनायां क्रमेण स्थानम्।; "तृतीयाद् अन्वयाद् अनन्तरम् अस्माकं गृहे कन्या अजायत।" (noun)