संस्कृत — हिन्दी
अपकर्षः — अपकर्षणस्य क्रिया।; "भागानां मूल्यस्य अपकर्षणस्य कारणानि अन्विष्याणि।" (noun)
इन्हें भी देखें :
पत्रवाहनम्, द्राकयानम्;
अपकर्षः, पदच्युतिः, अवमानना;
क्षुद्रता, नीचता, हीनता, ऊनता, न्यूनता, अधरता, अवरत्वम्, अपकर्षः, अप्राधान्यम्, गौणता, आनतिः, अपकृष्टता, न्यूनभावः, जघन्यभावः, अपकृष्टत्वम्, अनुत्कर्षः, अप्रधानत्वम्, न्यूनत्वम्;
विच्छेदनम्, बाधः, बाधनः, प्रत्यारम्भः, विप्रतिषेधः, अपकर्षः;
अपकीर्तिः, अकीर्तिः, अयशः, अपयशः, अख्यातिः, कुख्यातिः, अपध्वंसः, अपकर्षः, कलङ्कः, अप्रतिष्ठा, अपकलङ्कः, मर्यादाहानिः;