संस्कृत — हिन्दी
अपकर्षय — भूमिलग्नः सतः एव कस्य अपि वस्तुनः सौकर्यातिशयेन कर्षणानुकूलः व्यापारः।; "बालिका मातुः अनु अपकर्षयते।" (verb)
इन्हें भी देखें :
अपहृ, हृ, परिहृ, अपनी, निवारय, निहन्, अपाकृष्, अपमृज्, अपोह्, धू, अपनुद्, परिमृज्, निराकृ, अपकृ, उत्सारय, वर्जय, अपकर्षय;