दुर्यशस्
अपकीर्ति
disgrace
हिन्दी — अंग्रेजी
अपकीर्ति — opprobrium (Noun)
Monier–Williams
अपकीर्ति — {apa-kīrti} f. infamy, disgrace
इन्हें भी देखें :
अपप्रचारः, कुप्रचारः;
निन्दा, भर्त्सनम्, अवभर्त्सनम्, धिक्कारः, अपकीर्तिः, अवक्षेपः, आक्रोशः, आक्रोशनम्, तर्जनम्, तर्जना, दुराक्रोशः;
अकीर्तिकर, अपकीर्तिकर;
अपकीर्तिः, अकीर्तिः, अयशः, अपयशः, अख्यातिः, कुख्यातिः, अपध्वंसः, अपकर्षः, कलङ्कः, अप्रतिष्ठा, अपकलङ्कः, मर्यादाहानिः;
These Also :
uncomplimentary;
ignominious;
opprobrium;