संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


उत्क्रमणम्

बाहर निकल जाना‚ हट जाना

going out, getting away

पर्यायः : अपक्रमण
उदाहरणम् : पथ उत्क्रामति
शब्द-भेद : नपुं.
वर्ग :
Monier–Williams

अपक्रमण — {apa-krámaṇa} n. or passing off or away, retiring

इन्हें भी देखें : प्रस्थानम्, प्रयाणम्, गमनम्, अपगमः, व्यपगमः, विगमः, अपायः, अपयानम्, सम्प्रस्थानम्, अपासरणम्, अपसरणम्, अपक्रमः, अपक्रमणम्, उत्क्रमणम्, अत्ययः, निर्गमः, विसर्गः, वियोगः;