संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

अपक्ष — {a-pakṣá} mfn. without wings AV. &c##without followers or partisans MBh##not on the same side or party##adverse, opposed to

इन्हें भी देखें : अपक्षता; अपक्षपात; अपक्षपुच्छ; अपक्षि; अपक्षय; अपक्षित; अपक्षीण; अपक्षिप्; पक्षरहित, अपक्ष, अपत्र; अपक्षपातः; आक्षेपणम्, आक्षेपः, अपक्षेपणम्, विक्षेपणम्, प्रक्षेपणम्, क्षेपणम्, विसर्जनम्, संक्षेपणम्, क्षिप्तिः, मुक्तिः, संक्षिप्तिः, प्रक्षेपः, आवापः, विसर्गः, संरोधः, संक्षेपः, विनिक्षेपः, विक्षेपः, प्रासः, समीरणम्, प्रथनम्, प्रपातनम्, प्रहरणम्, अस्र, किरत्, क्षिप, निवापिन्, तस्, कीर्णिः, क्षिपा, टेपनम्, आवपनम्, आक्षेपणम्, असनम्, उदीरणम्, प्रासनम्, डङ्गरः, क्षेपः; अपक्षयः, अल्पीभवनम्, न्यूनीभवनम्;

These Also : Infantile spinal muscular atrophy; withering; ablate; degradable; wasting away; ablated; ablation; ablative; atrophy; degrade; impartial;