संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अपचयः

घटती‚ घटाव

decrease

विलोमः : उपचयः
शब्द-भेद : पुं.

अपचयः

कमी, ह्रास, गिरावट

deficiency, reduction, decrease

विवरणम् : अप + चि + अच्
संस्कृत — हिन्दी

अपचयः — स्वस्वत्ववियोगः।; "धनस्य अपचयस्य अनन्तरमपि तस्य बोधः न अभवत्।" (noun)

अपचयः — सा क्रिया यया पदार्थाः सामान्यपदार्थेषु विघटिताः भवन्ति वा सामान्यतया उत्सर्ज्यन्ते।; "स्वास्थ्यस्य कृते अपचयः सम्यक् भवितुम् अर्हति।" (noun)

अपचयः — सागरजलस्य प्रत्यागमनम्।; "अपचये उपचये वा नौका अस्थिरा भवति।" (noun)

इन्हें भी देखें : क्षतिः, अपचयः, क्षयः, हानिः; अपक्षयः, अपचयः, उपक्षयः, क्षयः, क्षीणता, भ्रंशः, विनाशः, शीर्णता, शीर्णत्वम्, अवसादः, क्षामता; ह्रासः, क्षयः, अपचयः; अल्पीभावः, प्रत्यवायः, ह्रासः, उपक्षयः, अपचयः, परिहानिः, परिहाणिः; उपचयः; क्षयः, व्ययः, हानिः, अपायः, क्षतिः, अपचयः, नाशः, अपचितिः, उपक्षयः, परिक्षयः, संक्षयः, क्षिया, अत्ययः;