अपचयः
घटती‚ घटाव
decrease
अपचयः
कमी, ह्रास, गिरावट
deficiency, reduction, decrease
अपचयः — स्वस्वत्ववियोगः।; "धनस्य अपचयस्य अनन्तरमपि तस्य बोधः न अभवत्।" (noun)
अपचयः — सा क्रिया यया पदार्थाः सामान्यपदार्थेषु विघटिताः भवन्ति वा सामान्यतया उत्सर्ज्यन्ते।; "स्वास्थ्यस्य कृते अपचयः सम्यक् भवितुम् अर्हति।" (noun)
अपचयः — सागरजलस्य प्रत्यागमनम्।; "अपचये उपचये वा नौका अस्थिरा भवति।" (noun)
इन्हें भी देखें :