संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

अपदेश — {apa-deśa} m. assigning, pointing out KātyŚr##pretence, feint, pretext, disguise, contrivance##the second step in a syllogism (i.e. statement of the reason)##a butt or mark L##place, quarter L

इन्हें भी देखें : अपदेशिन्; अपदेश्य; अपदेशः, व्याजः, लक्ष्यम्; अपदेशः, व्यपदेशः, छलम्, मिथ्याहेतुः, पर्युपासनम्; अपदेशः, व्यपदेशः, छद्म, उपधिः, कपटम्, छलम्, कूटः, कूटम्, व्याजः, लक्ष्यम्; शाठ्यम्, उपायः, अपदेशः, व्यपदेशः, छलः, क्लृप्तिः; योनी, वराङ्गम्, उपस्थः, स्मरमन्दिरम्, रतिगृहम्, जन्मवर्त्म, अधरम्, अवाच्यदेशः, प्रकृतिः, अपथम्, स्मरकूपकः, अपदेशः, प्रकूतिः, पुष्पी, संसारमार्गकः, संसारमार्गः, गुह्यम्, स्मरागारम्, स्मरध्वजम्, रत्यङ्गम्, रतिकुहरम्, कलत्रम्, अधः, रतिमन्दिरम्, स्मरगृहम्, कन्दर्पकूपः, कन्दर्पसम्बाधः, कन्दर्पसन्धिः, स्त्रीचिह्नम्;