संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अपदेशः, व्याजः, लक्ष्यम् — स्वरूपगोपनस्य क्रिया।; "अपदेशस्य सहायेन सः सैनिकात् रक्षां प्राप्तः।" (noun)