संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अपप्रचारः, कुप्रचारः — अपकीर्तिकरः प्रचारः।; "अपप्रचारस्य कारणात् गुरुवर्यः नैकवारं विवादस्य विषयः अभवत्।" (noun)