संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अपराध्, अतिचर्, प्रत्यवे — दुराचरणानुकूलः व्यापारः।; "निर्दोषां पत्नीं त्यक्वा तस्याम् अहम् अपाराध्यम्। " (verb)